B 298-4 Rāmāyaṇaikamāsapārāyaṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 298/4
Title: Rāmāyaṇaikamāsapārāyaṇavidhi
Dimensions: 31.4 x 14.2 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1661
Remarks:
Reel No. B 298-4 Inventory No. 57451
Title Vālmīkirāmāyaṇāyaikamāsapārāyaṇavidhi
Remarks assigned to the Skandapurāna-Uttarakhaṇḍa
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.5 x 14.2 cm
Folios 13
Lines per Folio 11
Foliation figures on th everso, in the upper left-hand margin under the marginal title rā.mā and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/1661
Manuscript Features
On the wxp 2 is written śrīvālmīkīrāmāyaṇassyaikamāsapārāyaṇavidhiḥ
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ namaḥ kamaladalavipulanayanābhirāmāya namaḥ || ||
śrirāmaḥ śaraṇaṃ samastajagatāṃ rāmaṃ vinā kā ga(2)tī (!).
rāmeṇa pratihanyate kalimalaṃ rāmāya kāryaṃ namaḥ ||
rāmāt ttrasyati kālabhīmabhujago rāmaśya sarvaṃ vaśe
rāme bhaktir akhaṃḍitā bhavatu (3) me rāmas tvam evāśrayaḥ || 1 ||
citrakuṭālayaṃ rāmam iṃdirānaṃdamaṃḍiraṃ (!) ||
vande ca paramānandaṃ bhaktānām abhayapradam || 2 ||
brahmaviṣṇumaheśā(4)dyā yasyāṃśā lokasādhakāḥ ||
namāmi devaṃ cidrūpaṃ viśuddhaṃ paramaṃ bhaje || 3 || (fol. 1v1–4)
End
vācakāya śatasvarṇaniṣkaṃ dadhāt tu dakṣiṇā ||
aṃgulīyekavaśtrāṇi (!) kuṇḍale rukmanirmite (11) || 26 ||
ekamāsavidhis tveṣaḥ || kṛtsnaḥ prokto himādṛije ||
vatsarādiṣu kalpeṣu māse māsetvayaṃ vidhiḥ || 27 ||
(1) māsapārāyaṇavidhiṃ yaḥ pṛṣṭaḥ (!) soyam īśvarī ||
tava snehān mayākhyātaḥ sugopyo yaṃ prayatnataḥ || 28 ||
sarvam iṣṭaṃ labhe(2)d dhīmān kārayitvā yathāvidhiḥ (!) || (fol. 12v10–13r2)
Colophon
|| ityekamāsarāmāyaṇaparāyaṇavidhiḥ sampūrṇaḥ || ❁ || || śubhbham (!) || || (fol. 13r2)
iti śrīskandapurāṇe uttarakhaṇḍe rāmāyaṇamahātmye nāradasanatkumārasaṃvāde phalānukirttanaṃ nāma paṃcamodhyāya || 5 || (fol. 11v9–10)
Microfilm Details
Reel No. B 298/4
Date of Filming 07-06-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3
Catalogued by MS
Date 11-12-2006
Bibliography